शुक्रवार, 13 सितंबर 2013

मम मित्रम्

मम मित्रम्

मानवः मम मित्रम्  अस्ति |सः मम विद्यालये सहपाठी अस्ति |सः अतीव चतुरः कुशाग्रः च |आवां मिलित्वा विद्यालयं गच्छावः |सः सदैव स्वच्छगणवेशं परिधानं करोति |सः परीक्षायां सदा प्रथमः तिष्ठति |सः कदापि वृथा समयं न यापयति |अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः |सः मां अभ्यासे अपि सहाय्यं  
करोति ||सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च  एव लभते |तथापि सः सदैव नम्रः एव भवति |अतः सः मम प्रियतमं मित्रम् अस्ति |

81 टिप्‍पणियां:

  1. उत्तर
    1. 🙀🙀🙀🙀🙀🙀🙀🙀🙀
      Sanskrit is very difficult

      हटाएं
    2. इस टिप्पणी को लेखक द्वारा हटा दिया गया है.

      हटाएं
    3. इस टिप्पणी को लेखक द्वारा हटा दिया गया है.

      हटाएं
    4. thanks yrr apne mera kam hi bana diya paper ke time

      हटाएं
  2. सवॉ आशा मम मित्रं भवन्तु ||

    जवाब देंहटाएं
  3. मम प्रिय मित्रम पर अनुच्छेद लेखन

    जवाब देंहटाएं
  4. इस टिप्पणी को लेखक द्वारा हटा दिया गया है.

    जवाब देंहटाएं
  5. इस टिप्पणी को एक ब्लॉग व्यवस्थापक द्वारा हटा दिया गया है.

    जवाब देंहटाएं
  6. Chutiya banaya sabko usne tooo short lines lines ko fold kar ke apmne hand m dal l

    जवाब देंहटाएं

  7. सिद्धांतस्य मित्रं क: अस्ति

    जवाब देंहटाएं
  8. दीपोत्सव: इस नाम से इसी ब्लॉग में है ।

    जवाब देंहटाएं